सुबन्तावली ?चययत्

Roma

पुमान्एकद्विबहु
प्रथमाचययन् चययन्तौ चययन्तः
सम्बोधनम्चययन् चययन्तौ चययन्तः
द्वितीयाचययन्तम् चययन्तौ चययतः
तृतीयाचययता चययद्भ्याम् चययद्भिः
चतुर्थीचययते चययद्भ्याम् चययद्भ्यः
पञ्चमीचययतः चययद्भ्याम् चययद्भ्यः
षष्ठीचययतः चययतोः चययताम्
सप्तमीचययति चययतोः चययत्सु

समास चययत्

अव्यय ॰चययन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria