सुबन्तावली ?चवि

Roma

स्त्रीएकद्विबहु
प्रथमाचविः चवी चवयः
सम्बोधनम्चवे चवी चवयः
द्वितीयाचविम् चवी चवीः
तृतीयाचव्या चविभ्याम् चविभिः
चतुर्थीचव्यै चवये चविभ्याम् चविभ्यः
पञ्चमीचव्याः चवेः चविभ्याम् चविभ्यः
षष्ठीचव्याः चवेः चव्योः चवीनाम्
सप्तमीचव्याम् चवौ चव्योः चविषु

समास चवि

अव्यय ॰चवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria