Declension table of cauryaśāstra

Deva

NeuterSingularDualPlural
Nominativecauryaśāstram cauryaśāstre cauryaśāstrāṇi
Vocativecauryaśāstra cauryaśāstre cauryaśāstrāṇi
Accusativecauryaśāstram cauryaśāstre cauryaśāstrāṇi
Instrumentalcauryaśāstreṇa cauryaśāstrābhyām cauryaśāstraiḥ
Dativecauryaśāstrāya cauryaśāstrābhyām cauryaśāstrebhyaḥ
Ablativecauryaśāstrāt cauryaśāstrābhyām cauryaśāstrebhyaḥ
Genitivecauryaśāstrasya cauryaśāstrayoḥ cauryaśāstrāṇām
Locativecauryaśāstre cauryaśāstrayoḥ cauryaśāstreṣu

Compound cauryaśāstra -

Adverb -cauryaśāstram -cauryaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria