सुबन्तावली ?चौरोद्ध्रणिक

Roma

पुमान्एकद्विबहु
प्रथमाचौरोद्ध्रणिकः चौरोद्ध्रणिकौ चौरोद्ध्रणिकाः
सम्बोधनम्चौरोद्ध्रणिक चौरोद्ध्रणिकौ चौरोद्ध्रणिकाः
द्वितीयाचौरोद्ध्रणिकम् चौरोद्ध्रणिकौ चौरोद्ध्रणिकान्
तृतीयाचौरोद्ध्रणिकेन चौरोद्ध्रणिकाभ्याम् चौरोद्ध्रणिकैः चौरोद्ध्रणिकेभिः
चतुर्थीचौरोद्ध्रणिकाय चौरोद्ध्रणिकाभ्याम् चौरोद्ध्रणिकेभ्यः
पञ्चमीचौरोद्ध्रणिकात् चौरोद्ध्रणिकाभ्याम् चौरोद्ध्रणिकेभ्यः
षष्ठीचौरोद्ध्रणिकस्य चौरोद्ध्रणिकयोः चौरोद्ध्रणिकानाम्
सप्तमीचौरोद्ध्रणिके चौरोद्ध्रणिकयोः चौरोद्ध्रणिकेषु

समास चौरोद्ध्रणिक

अव्यय ॰चौरोद्ध्रणिकम् ॰चौरोद्ध्रणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria