सुबन्तावली ?चत्वरतरु

Roma

पुमान्एकद्विबहु
प्रथमाचत्वरतरुः चत्वरतरू चत्वरतरवः
सम्बोधनम्चत्वरतरो चत्वरतरू चत्वरतरवः
द्वितीयाचत्वरतरुम् चत्वरतरू चत्वरतरून्
तृतीयाचत्वरतरुणा चत्वरतरुभ्याम् चत्वरतरुभिः
चतुर्थीचत्वरतरवे चत्वरतरुभ्याम् चत्वरतरुभ्यः
पञ्चमीचत्वरतरोः चत्वरतरुभ्याम् चत्वरतरुभ्यः
षष्ठीचत्वरतरोः चत्वरतर्वोः चत्वरतरूणाम्
सप्तमीचत्वरतरौ चत्वरतर्वोः चत्वरतरुषु

समास चत्वरतरु

अव्यय ॰चत्वरतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria