Declension table of ?catvāriṃśī

Deva

FeminineSingularDualPlural
Nominativecatvāriṃśī catvāriṃśyau catvāriṃśyaḥ
Vocativecatvāriṃśi catvāriṃśyau catvāriṃśyaḥ
Accusativecatvāriṃśīm catvāriṃśyau catvāriṃśīḥ
Instrumentalcatvāriṃśyā catvāriṃśībhyām catvāriṃśībhiḥ
Dativecatvāriṃśyai catvāriṃśībhyām catvāriṃśībhyaḥ
Ablativecatvāriṃśyāḥ catvāriṃśībhyām catvāriṃśībhyaḥ
Genitivecatvāriṃśyāḥ catvāriṃśyoḥ catvāriṃśīnām
Locativecatvāriṃśyām catvāriṃśyoḥ catvāriṃśīṣu

Compound catvāriṃśi - catvāriṃśī -

Adverb -catvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria