Declension table of catvāriṃśat

Deva

FeminineSingularDualPlural
Nominativecatvāriṃśat catvāriṃśatau catvāriṃśataḥ
Vocativecatvāriṃśat catvāriṃśatau catvāriṃśataḥ
Accusativecatvāriṃśatam catvāriṃśatau catvāriṃśataḥ
Instrumentalcatvāriṃśatā catvāriṃśadbhyām catvāriṃśadbhiḥ
Dativecatvāriṃśate catvāriṃśadbhyām catvāriṃśadbhyaḥ
Ablativecatvāriṃśataḥ catvāriṃśadbhyām catvāriṃśadbhyaḥ
Genitivecatvāriṃśataḥ catvāriṃśatoḥ catvāriṃśatām
Locativecatvāriṃśati catvāriṃśatoḥ catvāriṃśatsu

Compound catvāriṃśat -

Adverb -catvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria