सुबन्तावली ?चत्वारिंशद्रात्र

Roma

पुमान्एकद्विबहु
प्रथमाचत्वारिंशद्रात्रः चत्वारिंशद्रात्रौ चत्वारिंशद्रात्राः
सम्बोधनम्चत्वारिंशद्रात्र चत्वारिंशद्रात्रौ चत्वारिंशद्रात्राः
द्वितीयाचत्वारिंशद्रात्रम् चत्वारिंशद्रात्रौ चत्वारिंशद्रात्रान्
तृतीयाचत्वारिंशद्रात्रेण चत्वारिंशद्रात्राभ्याम् चत्वारिंशद्रात्रैः चत्वारिंशद्रात्रेभिः
चतुर्थीचत्वारिंशद्रात्राय चत्वारिंशद्रात्राभ्याम् चत्वारिंशद्रात्रेभ्यः
पञ्चमीचत्वारिंशद्रात्रात् चत्वारिंशद्रात्राभ्याम् चत्वारिंशद्रात्रेभ्यः
षष्ठीचत्वारिंशद्रात्रस्य चत्वारिंशद्रात्रयोः चत्वारिंशद्रात्राणाम्
सप्तमीचत्वारिंशद्रात्रे चत्वारिंशद्रात्रयोः चत्वारिंशद्रात्रेषु

समास चत्वारिंशद्रात्र

अव्यय ॰चत्वारिंशद्रात्रम् ॰चत्वारिंशद्रात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria