Declension table of catvāriṃśa

Deva

NeuterSingularDualPlural
Nominativecatvāriṃśam catvāriṃśe catvāriṃśāni
Vocativecatvāriṃśa catvāriṃśe catvāriṃśāni
Accusativecatvāriṃśam catvāriṃśe catvāriṃśāni
Instrumentalcatvāriṃśena catvāriṃśābhyām catvāriṃśaiḥ
Dativecatvāriṃśāya catvāriṃśābhyām catvāriṃśebhyaḥ
Ablativecatvāriṃśāt catvāriṃśābhyām catvāriṃśebhyaḥ
Genitivecatvāriṃśasya catvāriṃśayoḥ catvāriṃśānām
Locativecatvāriṃśe catvāriṃśayoḥ catvāriṃśeṣu

Compound catvāriṃśa -

Adverb -catvāriṃśam -catvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria