Declension table of catvāriṃśa

Deva

MasculineSingularDualPlural
Nominativecatvāriṃśaḥ catvāriṃśau catvāriṃśāḥ
Vocativecatvāriṃśa catvāriṃśau catvāriṃśāḥ
Accusativecatvāriṃśam catvāriṃśau catvāriṃśān
Instrumentalcatvāriṃśena catvāriṃśābhyām catvāriṃśaiḥ catvāriṃśebhiḥ
Dativecatvāriṃśāya catvāriṃśābhyām catvāriṃśebhyaḥ
Ablativecatvāriṃśāt catvāriṃśābhyām catvāriṃśebhyaḥ
Genitivecatvāriṃśasya catvāriṃśayoḥ catvāriṃśānām
Locativecatvāriṃśe catvāriṃśayoḥ catvāriṃśeṣu

Compound catvāriṃśa -

Adverb -catvāriṃśam -catvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria