Declension table of catuścatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativecatuścatvāriṃśat catuścatvāriṃśatau catuścatvāriṃśataḥ
Vocativecatuścatvāriṃśat catuścatvāriṃśatau catuścatvāriṃśataḥ
Accusativecatuścatvāriṃśatam catuścatvāriṃśatau catuścatvāriṃśataḥ
Instrumentalcatuścatvāriṃśatā catuścatvāriṃśadbhyām catuścatvāriṃśadbhiḥ
Dativecatuścatvāriṃśate catuścatvāriṃśadbhyām catuścatvāriṃśadbhyaḥ
Ablativecatuścatvāriṃśataḥ catuścatvāriṃśadbhyām catuścatvāriṃśadbhyaḥ
Genitivecatuścatvāriṃśataḥ catuścatvāriṃśatoḥ catuścatvāriṃśatām
Locativecatuścatvāriṃśati catuścatvāriṃśatoḥ catuścatvāriṃśatsu

Compound catuścatvāriṃśat -

Adverb -catuścatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria