Declension table of catuścatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativecatuścatvāriṃśam catuścatvāriṃśe catuścatvāriṃśāni
Vocativecatuścatvāriṃśa catuścatvāriṃśe catuścatvāriṃśāni
Accusativecatuścatvāriṃśam catuścatvāriṃśe catuścatvāriṃśāni
Instrumentalcatuścatvāriṃśena catuścatvāriṃśābhyām catuścatvāriṃśaiḥ
Dativecatuścatvāriṃśāya catuścatvāriṃśābhyām catuścatvāriṃśebhyaḥ
Ablativecatuścatvāriṃśāt catuścatvāriṃśābhyām catuścatvāriṃśebhyaḥ
Genitivecatuścatvāriṃśasya catuścatvāriṃśayoḥ catuścatvāriṃśānām
Locativecatuścatvāriṃśe catuścatvāriṃśayoḥ catuścatvāriṃśeṣu

Compound catuścatvāriṃśa -

Adverb -catuścatvāriṃśam -catuścatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria