सुबन्तावली ?चतुस्त्रिंशत्सम्मित

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुस्त्रिंशत्सम्मितम् चतुस्त्रिंशत्सम्मिते चतुस्त्रिंशत्सम्मितानि
सम्बोधनम्चतुस्त्रिंशत्सम्मित चतुस्त्रिंशत्सम्मिते चतुस्त्रिंशत्सम्मितानि
द्वितीयाचतुस्त्रिंशत्सम्मितम् चतुस्त्रिंशत्सम्मिते चतुस्त्रिंशत्सम्मितानि
तृतीयाचतुस्त्रिंशत्सम्मितेन चतुस्त्रिंशत्सम्मिताभ्याम् चतुस्त्रिंशत्सम्मितैः
चतुर्थीचतुस्त्रिंशत्सम्मिताय चतुस्त्रिंशत्सम्मिताभ्याम् चतुस्त्रिंशत्सम्मितेभ्यः
पञ्चमीचतुस्त्रिंशत्सम्मितात् चतुस्त्रिंशत्सम्मिताभ्याम् चतुस्त्रिंशत्सम्मितेभ्यः
षष्ठीचतुस्त्रिंशत्सम्मितस्य चतुस्त्रिंशत्सम्मितयोः चतुस्त्रिंशत्सम्मितानाम्
सप्तमीचतुस्त्रिंशत्सम्मिते चतुस्त्रिंशत्सम्मितयोः चतुस्त्रिंशत्सम्मितेषु

समास चतुस्त्रिंशत्सम्मित

अव्यय ॰चतुस्त्रिंशत्सम्मितम् ॰चतुस्त्रिंशत्सम्मितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria