सुबन्तावली ?चतुस्त्रिंशज्जातकज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाचतुस्त्रिंशज्जातकज्ञः चतुस्त्रिंशज्जातकज्ञौ चतुस्त्रिंशज्जातकज्ञाः
सम्बोधनम्चतुस्त्रिंशज्जातकज्ञ चतुस्त्रिंशज्जातकज्ञौ चतुस्त्रिंशज्जातकज्ञाः
द्वितीयाचतुस्त्रिंशज्जातकज्ञम् चतुस्त्रिंशज्जातकज्ञौ चतुस्त्रिंशज्जातकज्ञान्
तृतीयाचतुस्त्रिंशज्जातकज्ञेन चतुस्त्रिंशज्जातकज्ञाभ्याम् चतुस्त्रिंशज्जातकज्ञैः चतुस्त्रिंशज्जातकज्ञेभिः
चतुर्थीचतुस्त्रिंशज्जातकज्ञाय चतुस्त्रिंशज्जातकज्ञाभ्याम् चतुस्त्रिंशज्जातकज्ञेभ्यः
पञ्चमीचतुस्त्रिंशज्जातकज्ञात् चतुस्त्रिंशज्जातकज्ञाभ्याम् चतुस्त्रिंशज्जातकज्ञेभ्यः
षष्ठीचतुस्त्रिंशज्जातकज्ञस्य चतुस्त्रिंशज्जातकज्ञयोः चतुस्त्रिंशज्जातकज्ञानाम्
सप्तमीचतुस्त्रिंशज्जातकज्ञे चतुस्त्रिंशज्जातकज्ञयोः चतुस्त्रिंशज्जातकज्ञेषु

समास चतुस्त्रिंशज्जातकज्ञ

अव्यय ॰चतुस्त्रिंशज्जातकज्ञम् ॰चतुस्त्रिंशज्जातकज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria