Declension table of catustriṃśa

Deva

NeuterSingularDualPlural
Nominativecatustriṃśam catustriṃśe catustriṃśāni
Vocativecatustriṃśa catustriṃśe catustriṃśāni
Accusativecatustriṃśam catustriṃśe catustriṃśāni
Instrumentalcatustriṃśena catustriṃśābhyām catustriṃśaiḥ
Dativecatustriṃśāya catustriṃśābhyām catustriṃśebhyaḥ
Ablativecatustriṃśāt catustriṃśābhyām catustriṃśebhyaḥ
Genitivecatustriṃśasya catustriṃśayoḥ catustriṃśānām
Locativecatustriṃśe catustriṃśayoḥ catustriṃśeṣu

Compound catustriṃśa -

Adverb -catustriṃśam -catustriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria