Declension table of caturvyavasita

Deva

NeuterSingularDualPlural
Nominativecaturvyavasitam caturvyavasite caturvyavasitāni
Vocativecaturvyavasita caturvyavasite caturvyavasitāni
Accusativecaturvyavasitam caturvyavasite caturvyavasitāni
Instrumentalcaturvyavasitena caturvyavasitābhyām caturvyavasitaiḥ
Dativecaturvyavasitāya caturvyavasitābhyām caturvyavasitebhyaḥ
Ablativecaturvyavasitāt caturvyavasitābhyām caturvyavasitebhyaḥ
Genitivecaturvyavasitasya caturvyavasitayoḥ caturvyavasitānām
Locativecaturvyavasite caturvyavasitayoḥ caturvyavasiteṣu

Compound caturvyavasita -

Adverb -caturvyavasitam -caturvyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria