Declension table of caturvidha

Deva

NeuterSingularDualPlural
Nominativecaturvidham caturvidhe caturvidhāni
Vocativecaturvidha caturvidhe caturvidhāni
Accusativecaturvidham caturvidhe caturvidhāni
Instrumentalcaturvidhena caturvidhābhyām caturvidhaiḥ
Dativecaturvidhāya caturvidhābhyām caturvidhebhyaḥ
Ablativecaturvidhāt caturvidhābhyām caturvidhebhyaḥ
Genitivecaturvidhasya caturvidhayoḥ caturvidhānām
Locativecaturvidhe caturvidhayoḥ caturvidheṣu

Compound caturvidha -

Adverb -caturvidham -caturvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria