सुबन्तावली ?चतुर्विंशिक

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्विंशिकः चतुर्विंशिकौ चतुर्विंशिकाः
सम्बोधनम्चतुर्विंशिक चतुर्विंशिकौ चतुर्विंशिकाः
द्वितीयाचतुर्विंशिकम् चतुर्विंशिकौ चतुर्विंशिकान्
तृतीयाचतुर्विंशिकेन चतुर्विंशिकाभ्याम् चतुर्विंशिकैः चतुर्विंशिकेभिः
चतुर्थीचतुर्विंशिकाय चतुर्विंशिकाभ्याम् चतुर्विंशिकेभ्यः
पञ्चमीचतुर्विंशिकात् चतुर्विंशिकाभ्याम् चतुर्विंशिकेभ्यः
षष्ठीचतुर्विंशिकस्य चतुर्विंशिकयोः चतुर्विंशिकानाम्
सप्तमीचतुर्विंशिके चतुर्विंशिकयोः चतुर्विंशिकेषु

समास चतुर्विंशिक

अव्यय ॰चतुर्विंशिकम् ॰चतुर्विंशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria