सुबन्तावली ?चतुर्विंशत्यवतारचरित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुर्विंशत्यवतारचरित्रम् चतुर्विंशत्यवतारचरित्रे चतुर्विंशत्यवतारचरित्राणि
सम्बोधनम्चतुर्विंशत्यवतारचरित्र चतुर्विंशत्यवतारचरित्रे चतुर्विंशत्यवतारचरित्राणि
द्वितीयाचतुर्विंशत्यवतारचरित्रम् चतुर्विंशत्यवतारचरित्रे चतुर्विंशत्यवतारचरित्राणि
तृतीयाचतुर्विंशत्यवतारचरित्रेण चतुर्विंशत्यवतारचरित्राभ्याम् चतुर्विंशत्यवतारचरित्रैः
चतुर्थीचतुर्विंशत्यवतारचरित्राय चतुर्विंशत्यवतारचरित्राभ्याम् चतुर्विंशत्यवतारचरित्रेभ्यः
पञ्चमीचतुर्विंशत्यवतारचरित्रात् चतुर्विंशत्यवतारचरित्राभ्याम् चतुर्विंशत्यवतारचरित्रेभ्यः
षष्ठीचतुर्विंशत्यवतारचरित्रस्य चतुर्विंशत्यवतारचरित्रयोः चतुर्विंशत्यवतारचरित्राणाम्
सप्तमीचतुर्विंशत्यवतारचरित्रे चतुर्विंशत्यवतारचरित्रयोः चतुर्विंशत्यवतारचरित्रेषु

समास चतुर्विंशत्यवतारचरित्र

अव्यय ॰चतुर्विंशत्यवतारचरित्रम् ॰चतुर्विंशत्यवतारचरित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria