सुबन्तावली ?चतुर्विंशतिस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्विंशतिस्मृतिः चतुर्विंशतिस्मृती चतुर्विंशतिस्मृतयः
सम्बोधनम्चतुर्विंशतिस्मृते चतुर्विंशतिस्मृती चतुर्विंशतिस्मृतयः
द्वितीयाचतुर्विंशतिस्मृतिम् चतुर्विंशतिस्मृती चतुर्विंशतिस्मृतीः
तृतीयाचतुर्विंशतिस्मृत्या चतुर्विंशतिस्मृतिभ्याम् चतुर्विंशतिस्मृतिभिः
चतुर्थीचतुर्विंशतिस्मृत्यै चतुर्विंशतिस्मृतये चतुर्विंशतिस्मृतिभ्याम् चतुर्विंशतिस्मृतिभ्यः
पञ्चमीचतुर्विंशतिस्मृत्याः चतुर्विंशतिस्मृतेः चतुर्विंशतिस्मृतिभ्याम् चतुर्विंशतिस्मृतिभ्यः
षष्ठीचतुर्विंशतिस्मृत्याः चतुर्विंशतिस्मृतेः चतुर्विंशतिस्मृत्योः चतुर्विंशतिस्मृतीनाम्
सप्तमीचतुर्विंशतिस्मृत्याम् चतुर्विंशतिस्मृतौ चतुर्विंशतिस्मृत्योः चतुर्विंशतिस्मृतिषु

समास चतुर्विंशतिस्मृति

अव्यय ॰चतुर्विंशतिस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria