सुबन्तावली ?चतुर्विंशतिसाहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुर्विंशतिसाहस्रम् चतुर्विंशतिसाहस्रे चतुर्विंशतिसाहस्राणि
सम्बोधनम्चतुर्विंशतिसाहस्र चतुर्विंशतिसाहस्रे चतुर्विंशतिसाहस्राणि
द्वितीयाचतुर्विंशतिसाहस्रम् चतुर्विंशतिसाहस्रे चतुर्विंशतिसाहस्राणि
तृतीयाचतुर्विंशतिसाहस्रेण चतुर्विंशतिसाहस्राभ्याम् चतुर्विंशतिसाहस्रैः
चतुर्थीचतुर्विंशतिसाहस्राय चतुर्विंशतिसाहस्राभ्याम् चतुर्विंशतिसाहस्रेभ्यः
पञ्चमीचतुर्विंशतिसाहस्रात् चतुर्विंशतिसाहस्राभ्याम् चतुर्विंशतिसाहस्रेभ्यः
षष्ठीचतुर्विंशतिसाहस्रस्य चतुर्विंशतिसाहस्रयोः चतुर्विंशतिसाहस्राणाम्
सप्तमीचतुर्विंशतिसाहस्रे चतुर्विंशतिसाहस्रयोः चतुर्विंशतिसाहस्रेषु

समास चतुर्विंशतिसाहस्र

अव्यय ॰चतुर्विंशतिसाहस्रम् ॰चतुर्विंशतिसाहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria