सुबन्तावली ?चतुर्विंशतिपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुर्विंशतिपुराणम् चतुर्विंशतिपुराणे चतुर्विंशतिपुराणानि
सम्बोधनम्चतुर्विंशतिपुराण चतुर्विंशतिपुराणे चतुर्विंशतिपुराणानि
द्वितीयाचतुर्विंशतिपुराणम् चतुर्विंशतिपुराणे चतुर्विंशतिपुराणानि
तृतीयाचतुर्विंशतिपुराणेन चतुर्विंशतिपुराणाभ्याम् चतुर्विंशतिपुराणैः
चतुर्थीचतुर्विंशतिपुराणाय चतुर्विंशतिपुराणाभ्याम् चतुर्विंशतिपुराणेभ्यः
पञ्चमीचतुर्विंशतिपुराणात् चतुर्विंशतिपुराणाभ्याम् चतुर्विंशतिपुराणेभ्यः
षष्ठीचतुर्विंशतिपुराणस्य चतुर्विंशतिपुराणयोः चतुर्विंशतिपुराणानाम्
सप्तमीचतुर्विंशतिपुराणे चतुर्विंशतिपुराणयोः चतुर्विंशतिपुराणेषु

समास चतुर्विंशतिपुराण

अव्यय ॰चतुर्विंशतिपुराणम् ॰चतुर्विंशतिपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria