सुबन्तावली ?चतुर्विंशतिदण्डकस्तव

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्विंशतिदण्डकस्तवः चतुर्विंशतिदण्डकस्तवौ चतुर्विंशतिदण्डकस्तवाः
सम्बोधनम्चतुर्विंशतिदण्डकस्तव चतुर्विंशतिदण्डकस्तवौ चतुर्विंशतिदण्डकस्तवाः
द्वितीयाचतुर्विंशतिदण्डकस्तवम् चतुर्विंशतिदण्डकस्तवौ चतुर्विंशतिदण्डकस्तवान्
तृतीयाचतुर्विंशतिदण्डकस्तवेन चतुर्विंशतिदण्डकस्तवाभ्याम् चतुर्विंशतिदण्डकस्तवैः चतुर्विंशतिदण्डकस्तवेभिः
चतुर्थीचतुर्विंशतिदण्डकस्तवाय चतुर्विंशतिदण्डकस्तवाभ्याम् चतुर्विंशतिदण्डकस्तवेभ्यः
पञ्चमीचतुर्विंशतिदण्डकस्तवात् चतुर्विंशतिदण्डकस्तवाभ्याम् चतुर्विंशतिदण्डकस्तवेभ्यः
षष्ठीचतुर्विंशतिदण्डकस्तवस्य चतुर्विंशतिदण्डकस्तवयोः चतुर्विंशतिदण्डकस्तवानाम्
सप्तमीचतुर्विंशतिदण्डकस्तवे चतुर्विंशतिदण्डकस्तवयोः चतुर्विंशतिदण्डकस्तवेषु

समास चतुर्विंशतिदण्डकस्तव

अव्यय ॰चतुर्विंशतिदण्डकस्तवम् ॰चतुर्विंशतिदण्डकस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria