Declension table of caturviṃśati

Deva

FeminineSingularDualPlural
Nominativecaturviṃśatiḥ caturviṃśatī caturviṃśatayaḥ
Vocativecaturviṃśate caturviṃśatī caturviṃśatayaḥ
Accusativecaturviṃśatim caturviṃśatī caturviṃśatīḥ
Instrumentalcaturviṃśatyā caturviṃśatibhyām caturviṃśatibhiḥ
Dativecaturviṃśatyai caturviṃśataye caturviṃśatibhyām caturviṃśatibhyaḥ
Ablativecaturviṃśatyāḥ caturviṃśateḥ caturviṃśatibhyām caturviṃśatibhyaḥ
Genitivecaturviṃśatyāḥ caturviṃśateḥ caturviṃśatyoḥ caturviṃśatīnām
Locativecaturviṃśatyām caturviṃśatau caturviṃśatyoḥ caturviṃśatiṣu

Compound caturviṃśati -

Adverb -caturviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria