सुबन्तावली ?चतुर्विंशस्तोम

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्विंशस्तोमः चतुर्विंशस्तोमौ चतुर्विंशस्तोमाः
सम्बोधनम्चतुर्विंशस्तोम चतुर्विंशस्तोमौ चतुर्विंशस्तोमाः
द्वितीयाचतुर्विंशस्तोमम् चतुर्विंशस्तोमौ चतुर्विंशस्तोमान्
तृतीयाचतुर्विंशस्तोमेन चतुर्विंशस्तोमाभ्याम् चतुर्विंशस्तोमैः चतुर्विंशस्तोमेभिः
चतुर्थीचतुर्विंशस्तोमाय चतुर्विंशस्तोमाभ्याम् चतुर्विंशस्तोमेभ्यः
पञ्चमीचतुर्विंशस्तोमात् चतुर्विंशस्तोमाभ्याम् चतुर्विंशस्तोमेभ्यः
षष्ठीचतुर्विंशस्तोमस्य चतुर्विंशस्तोमयोः चतुर्विंशस्तोमानाम्
सप्तमीचतुर्विंशस्तोमे चतुर्विंशस्तोमयोः चतुर्विंशस्तोमेषु

समास चतुर्विंशस्तोम

अव्यय ॰चतुर्विंशस्तोमम् ॰चतुर्विंशस्तोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria