Declension table of caturvarga

Deva

MasculineSingularDualPlural
Nominativecaturvargaḥ caturvargau caturvargāḥ
Vocativecaturvarga caturvargau caturvargāḥ
Accusativecaturvargam caturvargau caturvargān
Instrumentalcaturvargeṇa caturvargābhyām caturvargaiḥ caturvargebhiḥ
Dativecaturvargāya caturvargābhyām caturvargebhyaḥ
Ablativecaturvargāt caturvargābhyām caturvargebhyaḥ
Genitivecaturvargasya caturvargayoḥ caturvargāṇām
Locativecaturvarge caturvargayoḥ caturvargeṣu

Compound caturvarga -

Adverb -caturvargam -caturvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria