सुबन्तावली ?चतुर्वर्णादि आ

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्वर्णादि आ चतुर्वर्णादि ए चतुर्वर्णादि आः
सम्बोधनम्चतुर्वर्णादि ए चतुर्वर्णादि ए चतुर्वर्णादि आः
द्वितीयाचतुर्वर्णादि आम् चतुर्वर्णादि ए चतुर्वर्णादि आः
तृतीयाचतुर्वर्णादि अया चतुर्वर्णादि आभ्याम् चतुर्वर्णादि आभिः
चतुर्थीचतुर्वर्णादि आयै चतुर्वर्णादि आभ्याम् चतुर्वर्णादि आभ्यः
पञ्चमीचतुर्वर्णादि आयाः चतुर्वर्णादि आभ्याम् चतुर्वर्णादि आभ्यः
षष्ठीचतुर्वर्णादि आयाः चतुर्वर्णादि अयोः चतुर्वर्णादि आनाम्
सप्तमीचतुर्वर्णादि आयाम् चतुर्वर्णादि अयोः चतुर्वर्णादि आसु

अव्यय ॰चतुर्वर्णादि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria