सुबन्तावली ?चतुर्वक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्वक्त्रः चतुर्वक्त्रौ चतुर्वक्त्राः
सम्बोधनम्चतुर्वक्त्र चतुर्वक्त्रौ चतुर्वक्त्राः
द्वितीयाचतुर्वक्त्रम् चतुर्वक्त्रौ चतुर्वक्त्रान्
तृतीयाचतुर्वक्त्रेण चतुर्वक्त्राभ्याम् चतुर्वक्त्रैः चतुर्वक्त्रेभिः
चतुर्थीचतुर्वक्त्राय चतुर्वक्त्राभ्याम् चतुर्वक्त्रेभ्यः
पञ्चमीचतुर्वक्त्रात् चतुर्वक्त्राभ्याम् चतुर्वक्त्रेभ्यः
षष्ठीचतुर्वक्त्रस्य चतुर्वक्त्रयोः चतुर्वक्त्राणाम्
सप्तमीचतुर्वक्त्रे चतुर्वक्त्रयोः चतुर्वक्त्रेषु

समास चतुर्वक्त्र

अव्यय ॰चतुर्वक्त्रम् ॰चतुर्वक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria