सुबन्तावली ?चतुर्वैशारद्यविशारदा

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्वैशारद्यविशारदा चतुर्वैशारद्यविशारदे चतुर्वैशारद्यविशारदाः
सम्बोधनम्चतुर्वैशारद्यविशारदे चतुर्वैशारद्यविशारदे चतुर्वैशारद्यविशारदाः
द्वितीयाचतुर्वैशारद्यविशारदाम् चतुर्वैशारद्यविशारदे चतुर्वैशारद्यविशारदाः
तृतीयाचतुर्वैशारद्यविशारदया चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदाभिः
चतुर्थीचतुर्वैशारद्यविशारदायै चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदाभ्यः
पञ्चमीचतुर्वैशारद्यविशारदायाः चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदाभ्यः
षष्ठीचतुर्वैशारद्यविशारदायाः चतुर्वैशारद्यविशारदयोः चतुर्वैशारद्यविशारदानाम्
सप्तमीचतुर्वैशारद्यविशारदायाम् चतुर्वैशारद्यविशारदयोः चतुर्वैशारद्यविशारदासु

अव्यय ॰चतुर्वैशारद्यविशारदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria