सुबन्तावली ?चतुर्वैशारद्यविशारद

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्वैशारद्यविशारदः चतुर्वैशारद्यविशारदौ चतुर्वैशारद्यविशारदाः
सम्बोधनम्चतुर्वैशारद्यविशारद चतुर्वैशारद्यविशारदौ चतुर्वैशारद्यविशारदाः
द्वितीयाचतुर्वैशारद्यविशारदम् चतुर्वैशारद्यविशारदौ चतुर्वैशारद्यविशारदान्
तृतीयाचतुर्वैशारद्यविशारदेन चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदैः चतुर्वैशारद्यविशारदेभिः
चतुर्थीचतुर्वैशारद्यविशारदाय चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदेभ्यः
पञ्चमीचतुर्वैशारद्यविशारदात् चतुर्वैशारद्यविशारदाभ्याम् चतुर्वैशारद्यविशारदेभ्यः
षष्ठीचतुर्वैशारद्यविशारदस्य चतुर्वैशारद्यविशारदयोः चतुर्वैशारद्यविशारदानाम्
सप्तमीचतुर्वैशारद्यविशारदे चतुर्वैशारद्यविशारदयोः चतुर्वैशारद्यविशारदेषु

समास चतुर्वैशारद्यविशारद

अव्यय ॰चतुर्वैशारद्यविशारदम् ॰चतुर्वैशारद्यविशारदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria