Declension table of caturthī

Deva

FeminineSingularDualPlural
Nominativecaturthī caturthyau caturthyaḥ
Vocativecaturthi caturthyau caturthyaḥ
Accusativecaturthīm caturthyau caturthīḥ
Instrumentalcaturthyā caturthībhyām caturthībhiḥ
Dativecaturthyai caturthībhyām caturthībhyaḥ
Ablativecaturthyāḥ caturthībhyām caturthībhyaḥ
Genitivecaturthyāḥ caturthyoḥ caturthīnām
Locativecaturthyām caturthyoḥ caturthīṣu

Compound caturthi - caturthī -

Adverb -caturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria