Declension table of caturtha

Deva

NeuterSingularDualPlural
Nominativecaturtham caturthe caturthāni
Vocativecaturtha caturthe caturthāni
Accusativecaturtham caturthe caturthāni
Instrumentalcaturthena caturthābhyām caturthaiḥ
Dativecaturthāya caturthābhyām caturthebhyaḥ
Ablativecaturthāt caturthābhyām caturthebhyaḥ
Genitivecaturthasya caturthayoḥ caturthānām
Locativecaturthe caturthayoḥ caturtheṣu

Compound caturtha -

Adverb -caturtham -caturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria