Declension table of ?caturpadī

Deva

FeminineSingularDualPlural
Nominativecaturpadī caturpadyau caturpadyaḥ
Vocativecaturpadi caturpadyau caturpadyaḥ
Accusativecaturpadīm caturpadyau caturpadīḥ
Instrumentalcaturpadyā caturpadībhyām caturpadībhiḥ
Dativecaturpadyai caturpadībhyām caturpadībhyaḥ
Ablativecaturpadyāḥ caturpadībhyām caturpadībhyaḥ
Genitivecaturpadyāḥ caturpadyoḥ caturpadīnām
Locativecaturpadyām caturpadyoḥ caturpadīṣu

Compound caturpadi - caturpadī -

Adverb -caturpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria