सुबन्तावली ?चतुरोघोत्तीर्णा

Roma

स्त्रीएकद्विबहु
प्रथमाचतुरोघोत्तीर्णा चतुरोघोत्तीर्णे चतुरोघोत्तीर्णाः
सम्बोधनम्चतुरोघोत्तीर्णे चतुरोघोत्तीर्णे चतुरोघोत्तीर्णाः
द्वितीयाचतुरोघोत्तीर्णाम् चतुरोघोत्तीर्णे चतुरोघोत्तीर्णाः
तृतीयाचतुरोघोत्तीर्णया चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णाभिः
चतुर्थीचतुरोघोत्तीर्णायै चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णाभ्यः
पञ्चमीचतुरोघोत्तीर्णायाः चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णाभ्यः
षष्ठीचतुरोघोत्तीर्णायाः चतुरोघोत्तीर्णयोः चतुरोघोत्तीर्णानाम्
सप्तमीचतुरोघोत्तीर्णायाम् चतुरोघोत्तीर्णयोः चतुरोघोत्तीर्णासु

अव्यय ॰चतुरोघोत्तीर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria