Declension table of ?caturnavatitamī

Deva

FeminineSingularDualPlural
Nominativecaturnavatitamī caturnavatitamyau caturnavatitamyaḥ
Vocativecaturnavatitami caturnavatitamyau caturnavatitamyaḥ
Accusativecaturnavatitamīm caturnavatitamyau caturnavatitamīḥ
Instrumentalcaturnavatitamyā caturnavatitamībhyām caturnavatitamībhiḥ
Dativecaturnavatitamyai caturnavatitamībhyām caturnavatitamībhyaḥ
Ablativecaturnavatitamyāḥ caturnavatitamībhyām caturnavatitamībhyaḥ
Genitivecaturnavatitamyāḥ caturnavatitamyoḥ caturnavatitamīnām
Locativecaturnavatitamyām caturnavatitamyoḥ caturnavatitamīṣu

Compound caturnavatitami - caturnavatitamī -

Adverb -caturnavatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria