Declension table of ?caturnavatī

Deva

FeminineSingularDualPlural
Nominativecaturnavatī caturnavatyau caturnavatyaḥ
Vocativecaturnavati caturnavatyau caturnavatyaḥ
Accusativecaturnavatīm caturnavatyau caturnavatīḥ
Instrumentalcaturnavatyā caturnavatībhyām caturnavatībhiḥ
Dativecaturnavatyai caturnavatībhyām caturnavatībhyaḥ
Ablativecaturnavatyāḥ caturnavatībhyām caturnavatībhyaḥ
Genitivecaturnavatyāḥ caturnavatyoḥ caturnavatīnām
Locativecaturnavatyām caturnavatyoḥ caturnavatīṣu

Compound caturnavati - caturnavatī -

Adverb -caturnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria