Declension table of caturnavata

Deva

NeuterSingularDualPlural
Nominativecaturnavatam caturnavate caturnavatāni
Vocativecaturnavata caturnavate caturnavatāni
Accusativecaturnavatam caturnavate caturnavatāni
Instrumentalcaturnavatena caturnavatābhyām caturnavataiḥ
Dativecaturnavatāya caturnavatābhyām caturnavatebhyaḥ
Ablativecaturnavatāt caturnavatābhyām caturnavatebhyaḥ
Genitivecaturnavatasya caturnavatayoḥ caturnavatānām
Locativecaturnavate caturnavatayoḥ caturnavateṣu

Compound caturnavata -

Adverb -caturnavatam -caturnavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria