Declension table of caturnavata

Deva

MasculineSingularDualPlural
Nominativecaturnavataḥ caturnavatau caturnavatāḥ
Vocativecaturnavata caturnavatau caturnavatāḥ
Accusativecaturnavatam caturnavatau caturnavatān
Instrumentalcaturnavatena caturnavatābhyām caturnavataiḥ caturnavatebhiḥ
Dativecaturnavatāya caturnavatābhyām caturnavatebhyaḥ
Ablativecaturnavatāt caturnavatābhyām caturnavatebhyaḥ
Genitivecaturnavatasya caturnavatayoḥ caturnavatānām
Locativecaturnavate caturnavatayoḥ caturnavateṣu

Compound caturnavata -

Adverb -caturnavatam -caturnavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria