सुबन्तावली ?चतुर्मुखरस

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्मुखरसः चतुर्मुखरसौ चतुर्मुखरसाः
सम्बोधनम्चतुर्मुखरस चतुर्मुखरसौ चतुर्मुखरसाः
द्वितीयाचतुर्मुखरसम् चतुर्मुखरसौ चतुर्मुखरसान्
तृतीयाचतुर्मुखरसेन चतुर्मुखरसाभ्याम् चतुर्मुखरसैः चतुर्मुखरसेभिः
चतुर्थीचतुर्मुखरसाय चतुर्मुखरसाभ्याम् चतुर्मुखरसेभ्यः
पञ्चमीचतुर्मुखरसात् चतुर्मुखरसाभ्याम् चतुर्मुखरसेभ्यः
षष्ठीचतुर्मुखरसस्य चतुर्मुखरसयोः चतुर्मुखरसानाम्
सप्तमीचतुर्मुखरसे चतुर्मुखरसयोः चतुर्मुखरसेषु

समास चतुर्मुखरस

अव्यय ॰चतुर्मुखरसम् ॰चतुर्मुखरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria