सुबन्तावली ?चतुर्महाराज

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्महाराजः चतुर्महाराजौ चतुर्महाराजाः
सम्बोधनम्चतुर्महाराज चतुर्महाराजौ चतुर्महाराजाः
द्वितीयाचतुर्महाराजम् चतुर्महाराजौ चतुर्महाराजान्
तृतीयाचतुर्महाराजेन चतुर्महाराजाभ्याम् चतुर्महाराजैः चतुर्महाराजेभिः
चतुर्थीचतुर्महाराजाय चतुर्महाराजाभ्याम् चतुर्महाराजेभ्यः
पञ्चमीचतुर्महाराजात् चतुर्महाराजाभ्याम् चतुर्महाराजेभ्यः
षष्ठीचतुर्महाराजस्य चतुर्महाराजयोः चतुर्महाराजानाम्
सप्तमीचतुर्महाराजे चतुर्महाराजयोः चतुर्महाराजेषु

समास चतुर्महाराज

अव्यय ॰चतुर्महाराजम् ॰चतुर्महाराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria