Declension table of caturmāsa

Deva

NeuterSingularDualPlural
Nominativecaturmāsam caturmāse caturmāsāni
Vocativecaturmāsa caturmāse caturmāsāni
Accusativecaturmāsam caturmāse caturmāsāni
Instrumentalcaturmāsena caturmāsābhyām caturmāsaiḥ
Dativecaturmāsāya caturmāsābhyām caturmāsebhyaḥ
Ablativecaturmāsāt caturmāsābhyām caturmāsebhyaḥ
Genitivecaturmāsasya caturmāsayoḥ caturmāsānām
Locativecaturmāse caturmāsayoḥ caturmāseṣu

Compound caturmāsa -

Adverb -caturmāsam -caturmāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria