सुबन्तावली ?चतुर्ह्रस्व

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्ह्रस्वः चतुर्ह्रस्वौ चतुर्ह्रस्वाः
सम्बोधनम्चतुर्ह्रस्व चतुर्ह्रस्वौ चतुर्ह्रस्वाः
द्वितीयाचतुर्ह्रस्वम् चतुर्ह्रस्वौ चतुर्ह्रस्वान्
तृतीयाचतुर्ह्रस्वेन चतुर्ह्रस्वाभ्याम् चतुर्ह्रस्वैः चतुर्ह्रस्वेभिः
चतुर्थीचतुर्ह्रस्वाय चतुर्ह्रस्वाभ्याम् चतुर्ह्रस्वेभ्यः
पञ्चमीचतुर्ह्रस्वात् चतुर्ह्रस्वाभ्याम् चतुर्ह्रस्वेभ्यः
षष्ठीचतुर्ह्रस्वस्य चतुर्ह्रस्वयोः चतुर्ह्रस्वानाम्
सप्तमीचतुर्ह्रस्वे चतुर्ह्रस्वयोः चतुर्ह्रस्वेषु

समास चतुर्ह्रस्व

अव्यय ॰चतुर्ह्रस्वम् ॰चतुर्ह्रस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria