सुबन्तावली ?चतुर्द्वारमुखी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्द्वारमुखी चतुर्द्वारमुख्यौ चतुर्द्वारमुख्यः
सम्बोधनम्चतुर्द्वारमुखि चतुर्द्वारमुख्यौ चतुर्द्वारमुख्यः
द्वितीयाचतुर्द्वारमुखीम् चतुर्द्वारमुख्यौ चतुर्द्वारमुखीः
तृतीयाचतुर्द्वारमुख्या चतुर्द्वारमुखीभ्याम् चतुर्द्वारमुखीभिः
चतुर्थीचतुर्द्वारमुख्यै चतुर्द्वारमुखीभ्याम् चतुर्द्वारमुखीभ्यः
पञ्चमीचतुर्द्वारमुख्याः चतुर्द्वारमुखीभ्याम् चतुर्द्वारमुखीभ्यः
षष्ठीचतुर्द्वारमुख्याः चतुर्द्वारमुख्योः चतुर्द्वारमुखीणाम्
सप्तमीचतुर्द्वारमुख्याम् चतुर्द्वारमुख्योः चतुर्द्वारमुखीषु

समास चतुर्द्वारमुखि चतुर्द्वारमुखी

अव्यय ॰चतुर्द्वारमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria