Declension table of caturdhākaraṇa

Deva

NeuterSingularDualPlural
Nominativecaturdhākaraṇam caturdhākaraṇe caturdhākaraṇāni
Vocativecaturdhākaraṇa caturdhākaraṇe caturdhākaraṇāni
Accusativecaturdhākaraṇam caturdhākaraṇe caturdhākaraṇāni
Instrumentalcaturdhākaraṇena caturdhākaraṇābhyām caturdhākaraṇaiḥ
Dativecaturdhākaraṇāya caturdhākaraṇābhyām caturdhākaraṇebhyaḥ
Ablativecaturdhākaraṇāt caturdhākaraṇābhyām caturdhākaraṇebhyaḥ
Genitivecaturdhākaraṇasya caturdhākaraṇayoḥ caturdhākaraṇānām
Locativecaturdhākaraṇe caturdhākaraṇayoḥ caturdhākaraṇeṣu

Compound caturdhākaraṇa -

Adverb -caturdhākaraṇam -caturdhākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria