सुबन्तावली ?चतुर्दशीशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्दशीशान्तिः चतुर्दशीशान्ती चतुर्दशीशान्तयः
सम्बोधनम्चतुर्दशीशान्ते चतुर्दशीशान्ती चतुर्दशीशान्तयः
द्वितीयाचतुर्दशीशान्तिम् चतुर्दशीशान्ती चतुर्दशीशान्तीः
तृतीयाचतुर्दशीशान्त्या चतुर्दशीशान्तिभ्याम् चतुर्दशीशान्तिभिः
चतुर्थीचतुर्दशीशान्त्यै चतुर्दशीशान्तये चतुर्दशीशान्तिभ्याम् चतुर्दशीशान्तिभ्यः
पञ्चमीचतुर्दशीशान्त्याः चतुर्दशीशान्तेः चतुर्दशीशान्तिभ्याम् चतुर्दशीशान्तिभ्यः
षष्ठीचतुर्दशीशान्त्याः चतुर्दशीशान्तेः चतुर्दशीशान्त्योः चतुर्दशीशान्तीनाम्
सप्तमीचतुर्दशीशान्त्याम् चतुर्दशीशान्तौ चतुर्दशीशान्त्योः चतुर्दशीशान्तिषु

समास चतुर्दशीशान्ति

अव्यय ॰चतुर्दशीशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria