सुबन्तावली ?चतुर्दत्

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्दत् चतुर्दतौ चतुर्दतः
सम्बोधनम्चतुर्दत् चतुर्दतौ चतुर्दतः
द्वितीयाचतुर्दतम् चतुर्दतौ चतुर्दतः
तृतीयाचतुर्दता चतुर्दद्भ्याम् चतुर्दद्भिः
चतुर्थीचतुर्दते चतुर्दद्भ्याम् चतुर्दद्भ्यः
पञ्चमीचतुर्दतः चतुर्दद्भ्याम् चतुर्दद्भ्यः
षष्ठीचतुर्दतः चतुर्दतोः चतुर्दताम्
सप्तमीचतुर्दति चतुर्दतोः चतुर्दत्सु

समास चतुर्दत्

अव्यय ॰चतुर्दत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria