सुबन्तावली ?चतुर्दंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्दंष्ट्रः चतुर्दंष्ट्रौ चतुर्दंष्ट्राः
सम्बोधनम्चतुर्दंष्ट्र चतुर्दंष्ट्रौ चतुर्दंष्ट्राः
द्वितीयाचतुर्दंष्ट्रम् चतुर्दंष्ट्रौ चतुर्दंष्ट्रान्
तृतीयाचतुर्दंष्ट्रेण चतुर्दंष्ट्राभ्याम् चतुर्दंष्ट्रैः चतुर्दंष्ट्रेभिः
चतुर्थीचतुर्दंष्ट्राय चतुर्दंष्ट्राभ्याम् चतुर्दंष्ट्रेभ्यः
पञ्चमीचतुर्दंष्ट्रात् चतुर्दंष्ट्राभ्याम् चतुर्दंष्ट्रेभ्यः
षष्ठीचतुर्दंष्ट्रस्य चतुर्दंष्ट्रयोः चतुर्दंष्ट्राणाम्
सप्तमीचतुर्दंष्ट्रे चतुर्दंष्ट्रयोः चतुर्दंष्ट्रेषु

समास चतुर्दंष्ट्र

अव्यय ॰चतुर्दंष्ट्रम् ॰चतुर्दंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria