सुबन्तावली ?चतुर्भुजमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्भुजमिश्रः चतुर्भुजमिश्रौ चतुर्भुजमिश्राः
सम्बोधनम्चतुर्भुजमिश्र चतुर्भुजमिश्रौ चतुर्भुजमिश्राः
द्वितीयाचतुर्भुजमिश्रम् चतुर्भुजमिश्रौ चतुर्भुजमिश्रान्
तृतीयाचतुर्भुजमिश्रेण चतुर्भुजमिश्राभ्याम् चतुर्भुजमिश्रैः चतुर्भुजमिश्रेभिः
चतुर्थीचतुर्भुजमिश्राय चतुर्भुजमिश्राभ्याम् चतुर्भुजमिश्रेभ्यः
पञ्चमीचतुर्भुजमिश्रात् चतुर्भुजमिश्राभ्याम् चतुर्भुजमिश्रेभ्यः
षष्ठीचतुर्भुजमिश्रस्य चतुर्भुजमिश्रयोः चतुर्भुजमिश्राणाम्
सप्तमीचतुर्भुजमिश्रे चतुर्भुजमिश्रयोः चतुर्भुजमिश्रेषु

समास चतुर्भुजमिश्र

अव्यय ॰चतुर्भुजमिश्रम् ॰चतुर्भुजमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria