Declension table of ?caturbhujā

Deva

FeminineSingularDualPlural
Nominativecaturbhujā caturbhuje caturbhujāḥ
Vocativecaturbhuje caturbhuje caturbhujāḥ
Accusativecaturbhujām caturbhuje caturbhujāḥ
Instrumentalcaturbhujayā caturbhujābhyām caturbhujābhiḥ
Dativecaturbhujāyai caturbhujābhyām caturbhujābhyaḥ
Ablativecaturbhujāyāḥ caturbhujābhyām caturbhujābhyaḥ
Genitivecaturbhujāyāḥ caturbhujayoḥ caturbhujānām
Locativecaturbhujāyām caturbhujayoḥ caturbhujāsu

Adverb -caturbhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria