Declension table of caturbhāṇī

Deva

FeminineSingularDualPlural
Nominativecaturbhāṇī caturbhāṇyau caturbhāṇyaḥ
Vocativecaturbhāṇi caturbhāṇyau caturbhāṇyaḥ
Accusativecaturbhāṇīm caturbhāṇyau caturbhāṇīḥ
Instrumentalcaturbhāṇyā caturbhāṇībhyām caturbhāṇībhiḥ
Dativecaturbhāṇyai caturbhāṇībhyām caturbhāṇībhyaḥ
Ablativecaturbhāṇyāḥ caturbhāṇībhyām caturbhāṇībhyaḥ
Genitivecaturbhāṇyāḥ caturbhāṇyoḥ caturbhāṇīnām
Locativecaturbhāṇyām caturbhāṇyoḥ caturbhāṇīṣu

Compound caturbhāṇi - caturbhāṇī -

Adverb -caturbhāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria